B 386-38 Nṛsiṃhakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 386/38
Title: Nṛsiṃhakavaca
Dimensions: 23.8 x 11.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1898
Acc No.: NAK 3/124
Remarks:


Reel No. B 386-38 Inventory No. 48612

Title Nṛsiṁhakavaca

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.8 x 11.5 cm

Folios 3

Lines per Folio 6

Foliation figures on the verso ; in the upper left-hand margin under the abbreviation nṛ. ha and in the lower right-hand margin under the word rāmaḥ

Scribe Bālakṛṣṇa Śarmā

Date of Copying Samvat (VS) 1898

Accession No. 3/214

Manuscript Features

There are two exposures of fols. 2v–3r. The first 2v–3r appears at the very beginning of the text. The sequence of folios is 2v, 3r, 1, 2v and 3r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

anekamaṃtrakoṭīśanṛsiṃhanāma uccaret ||

anekavidhirakṣāyāṃ viṣaroganivāra[[ṇa]]m ||

oṁ asya śrīlakṣmīnṛsiṃhamaṃtrakavacasya brahmā ṛṣir anuṣtup chaṃdaḥ oṁ kṣauṁ bījaṃ oṁ rauṁ śaktiḥ oṁ klīṁ kīlakaṃ śrīnṛsiṃho devatā mama sarvarogāṇāṃ sarvadevadoṣāṇāṃ caurapannagavyāghravṛścikabhūtapretapiśācaḍākinīśākinīyaṃtramaṃtranivāraṇārthe jape viniyogaḥ (fol. 1v1–4)

End

sarvarogāṇāṃ baṃdha baṃdha sarvagrahāṇāṃ baṃdha baṃdha sarvadeva[[doṣā]]dīnāṃ baṃdha baṃdha sarvacaurāṇāṃ baṃdha baṃdha sarvapannagānāṃ baṃdha baṃdha sarvavyā[[ghrā]]ṇāṃ baṃdha baṃdha sarvavṛścikānāṃ baṃdha baṃdha sarvabhūtapretapiśācaśākinīḍākinīyaṃtramaṃtra(!) baṃdha baṃdha kīlaya kīlaya mardaya mardaya cūrṇaya cūrṇaya virodhānāṃ sarvato haraṇaṃ daha daha mathaya mathaya pacaya pacaya cūrṇaya 2 cakreṇa gadāvajreṇa bhasmīkuru kuru

oṁ jrīṁ jrīṁ jrīṁ hrīṁ hrīṁ hrīṁ kṣīṁ kṣīṁ nṛsiṃhāya namaḥ ||     || (fol. 2v4–3r2)

Colophon

iti śrīnṛsiṃhakavacaṃ saṃpūrṇam ||     ||

iti samvat 1898 sālamiti āṣāḍhaśudi 8 roja 7 likhitam idaṃ pustakaṃ bālakṛṣṇaśarmaṇā ||     || śubham astu ||     || śubham ||     || (fol. 3r2–4)

Microfilm Details

Reel No. B 386/38

Date of Filming 15-01-1973

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 26-03-2009

Bibliography